NIOS

1)संस्कृतगुरुकुलस्य छात्राणां समस्या– संस्कृतपाठाशाला गुरुकुलं वा संस्कृतस्य वेदव्याकरणादीन् विषयान् पाठयति स्वच्छात्रेभ्यः। परन्तु ते एव विषया दशम्याम् द्वादश्यां च कक्षायां पाठ्यत्वेन यदि स्युः तर्हि गुरुकुलीयाः छात्राः स्वविषयान् आदाय एव उत्तीर्णाः भवेयुः। परन्तु विहार–मध्यप्रदेश–उत्तरप्रदेश–राजस्थान–हरियाणा–असम–कर्णाटक–छत्तिसगढ इति एषु राज्येषु संस्कृतस्य परिषद्/मण्डलम् अस्ति। (State Sanskrit Board). अन्येषु राज्येषु तथा मण्डलम् नास्ति। अतः तेषु राज्येषु गुरुकुलीयाः …

Lesson 1

Study Material in PDF format (Devanagari) Study Material in PDF format (Bangla) एकवचन द्विवचन बहुवचन . एकवचन द्विवचन बहुवचन 1 नर (पुं) अकारान्तः person 1 पठ् (प.प.) Study पठ्यते 1 नरः नरौ नराः प्र. पठति पठतः पठन्ति 2 नरम् नरौ नरान् म. पठसि पठथः पठथ 3 नरेण नराभ्याम् नरैः उ. …

Converter

  APS-C-DV-anyfont ==> Unicode Devanagari Converter by Vivekananda Veda Vidyalaya, a free Sanskrit School (?????? ?????????? ????????? ?) APS-C-DV-Prakash font text-box     Unicode Devanagari text-box For more converters: Akruti Devagarai to Unicode Devanagari Converter Akruti Bengali to Unicode Converter